Declension table of ?subhagatā

Deva

FeminineSingularDualPlural
Nominativesubhagatā subhagate subhagatāḥ
Vocativesubhagate subhagate subhagatāḥ
Accusativesubhagatām subhagate subhagatāḥ
Instrumentalsubhagatayā subhagatābhyām subhagatābhiḥ
Dativesubhagatāyai subhagatābhyām subhagatābhyaḥ
Ablativesubhagatāyāḥ subhagatābhyām subhagatābhyaḥ
Genitivesubhagatāyāḥ subhagatayoḥ subhagatānām
Locativesubhagatāyām subhagatayoḥ subhagatāsu

Adverb -subhagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria