सुबन्तावली ?सुभगता

Roma

स्त्रीएकद्विबहु
प्रथमासुभगता सुभगते सुभगताः
सम्बोधनम्सुभगते सुभगते सुभगताः
द्वितीयासुभगताम् सुभगते सुभगताः
तृतीयासुभगतया सुभगताभ्याम् सुभगताभिः
चतुर्थीसुभगतायै सुभगताभ्याम् सुभगताभ्यः
पञ्चमीसुभगतायाः सुभगताभ्याम् सुभगताभ्यः
षष्ठीसुभगतायाः सुभगतयोः सुभगतानाम्
सप्तमीसुभगतायाम् सुभगतयोः सुभगतासु

अव्यय ॰सुभगतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria