Declension table of ?subalavatā

Deva

FeminineSingularDualPlural
Nominativesubalavatā subalavate subalavatāḥ
Vocativesubalavate subalavate subalavatāḥ
Accusativesubalavatām subalavate subalavatāḥ
Instrumentalsubalavatayā subalavatābhyām subalavatābhiḥ
Dativesubalavatāyai subalavatābhyām subalavatābhyaḥ
Ablativesubalavatāyāḥ subalavatābhyām subalavatābhyaḥ
Genitivesubalavatāyāḥ subalavatayoḥ subalavatānām
Locativesubalavatāyām subalavatayoḥ subalavatāsu

Adverb -subalavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria