सुबन्तावली ?सुबलवता

Roma

स्त्रीएकद्विबहु
प्रथमासुबलवता सुबलवते सुबलवताः
सम्बोधनम्सुबलवते सुबलवते सुबलवताः
द्वितीयासुबलवताम् सुबलवते सुबलवताः
तृतीयासुबलवतया सुबलवताभ्याम् सुबलवताभिः
चतुर्थीसुबलवतायै सुबलवताभ्याम् सुबलवताभ्यः
पञ्चमीसुबलवतायाः सुबलवताभ्याम् सुबलवताभ्यः
षष्ठीसुबलवतायाः सुबलवतयोः सुबलवतानाम्
सप्तमीसुबलवतायाम् सुबलवतयोः सुबलवतासु

अव्यय ॰सुबलवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria