Declension table of suṣupta

Deva

NeuterSingularDualPlural
Nominativesuṣuptam suṣupte suṣuptāni
Vocativesuṣupta suṣupte suṣuptāni
Accusativesuṣuptam suṣupte suṣuptāni
Instrumentalsuṣuptena suṣuptābhyām suṣuptaiḥ
Dativesuṣuptāya suṣuptābhyām suṣuptebhyaḥ
Ablativesuṣuptāt suṣuptābhyām suṣuptebhyaḥ
Genitivesuṣuptasya suṣuptayoḥ suṣuptānām
Locativesuṣupte suṣuptayoḥ suṣupteṣu

Compound suṣupta -

Adverb -suṣuptam -suṣuptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria