Declension table of suṣumna

Deva

NeuterSingularDualPlural
Nominativesuṣumnam suṣumne suṣumnāni
Vocativesuṣumna suṣumne suṣumnāni
Accusativesuṣumnam suṣumne suṣumnāni
Instrumentalsuṣumnena suṣumnābhyām suṣumnaiḥ
Dativesuṣumnāya suṣumnābhyām suṣumnebhyaḥ
Ablativesuṣumnāt suṣumnābhyām suṣumnebhyaḥ
Genitivesuṣumnasya suṣumnayoḥ suṣumnānām
Locativesuṣumne suṣumnayoḥ suṣumneṣu

Compound suṣumna -

Adverb -suṣumnam -suṣumnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria