Declension table of suṣira

Deva

MasculineSingularDualPlural
Nominativesuṣiraḥ suṣirau suṣirāḥ
Vocativesuṣira suṣirau suṣirāḥ
Accusativesuṣiram suṣirau suṣirān
Instrumentalsuṣireṇa suṣirābhyām suṣiraiḥ suṣirebhiḥ
Dativesuṣirāya suṣirābhyām suṣirebhyaḥ
Ablativesuṣirāt suṣirābhyām suṣirebhyaḥ
Genitivesuṣirasya suṣirayoḥ suṣirāṇām
Locativesuṣire suṣirayoḥ suṣireṣu

Compound suṣira -

Adverb -suṣiram -suṣirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria