Declension table of suṣikta

Deva

MasculineSingularDualPlural
Nominativesuṣiktaḥ suṣiktau suṣiktāḥ
Vocativesuṣikta suṣiktau suṣiktāḥ
Accusativesuṣiktam suṣiktau suṣiktān
Instrumentalsuṣiktena suṣiktābhyām suṣiktaiḥ suṣiktebhiḥ
Dativesuṣiktāya suṣiktābhyām suṣiktebhyaḥ
Ablativesuṣiktāt suṣiktābhyām suṣiktebhyaḥ
Genitivesuṣiktasya suṣiktayoḥ suṣiktānām
Locativesuṣikte suṣiktayoḥ suṣikteṣu

Compound suṣikta -

Adverb -suṣiktam -suṣiktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria