Declension table of ?stutaśastravat

Deva

MasculineSingularDualPlural
Nominativestutaśastravān stutaśastravantau stutaśastravantaḥ
Vocativestutaśastravan stutaśastravantau stutaśastravantaḥ
Accusativestutaśastravantam stutaśastravantau stutaśastravataḥ
Instrumentalstutaśastravatā stutaśastravadbhyām stutaśastravadbhiḥ
Dativestutaśastravate stutaśastravadbhyām stutaśastravadbhyaḥ
Ablativestutaśastravataḥ stutaśastravadbhyām stutaśastravadbhyaḥ
Genitivestutaśastravataḥ stutaśastravatoḥ stutaśastravatām
Locativestutaśastravati stutaśastravatoḥ stutaśastravatsu

Compound stutaśastravat -

Adverb -stutaśastravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria