सुबन्तावली ?स्तुतशस्त्रवत्

Roma

पुमान्एकद्विबहु
प्रथमास्तुतशस्त्रवान् स्तुतशस्त्रवन्तौ स्तुतशस्त्रवन्तः
सम्बोधनम्स्तुतशस्त्रवन् स्तुतशस्त्रवन्तौ स्तुतशस्त्रवन्तः
द्वितीयास्तुतशस्त्रवन्तम् स्तुतशस्त्रवन्तौ स्तुतशस्त्रवतः
तृतीयास्तुतशस्त्रवता स्तुतशस्त्रवद्भ्याम् स्तुतशस्त्रवद्भिः
चतुर्थीस्तुतशस्त्रवते स्तुतशस्त्रवद्भ्याम् स्तुतशस्त्रवद्भ्यः
पञ्चमीस्तुतशस्त्रवतः स्तुतशस्त्रवद्भ्याम् स्तुतशस्त्रवद्भ्यः
षष्ठीस्तुतशस्त्रवतः स्तुतशस्त्रवतोः स्तुतशस्त्रवताम्
सप्तमीस्तुतशस्त्रवति स्तुतशस्त्रवतोः स्तुतशस्त्रवत्सु

समास स्तुतशस्त्रवत्

अव्यय ॰स्तुतशस्त्रवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria