Declension table of ?strīśūdrādidinacaryākrama

Deva

MasculineSingularDualPlural
Nominativestrīśūdrādidinacaryākramaḥ strīśūdrādidinacaryākramau strīśūdrādidinacaryākramāḥ
Vocativestrīśūdrādidinacaryākrama strīśūdrādidinacaryākramau strīśūdrādidinacaryākramāḥ
Accusativestrīśūdrādidinacaryākramam strīśūdrādidinacaryākramau strīśūdrādidinacaryākramān
Instrumentalstrīśūdrādidinacaryākrameṇa strīśūdrādidinacaryākramābhyām strīśūdrādidinacaryākramaiḥ strīśūdrādidinacaryākramebhiḥ
Dativestrīśūdrādidinacaryākramāya strīśūdrādidinacaryākramābhyām strīśūdrādidinacaryākramebhyaḥ
Ablativestrīśūdrādidinacaryākramāt strīśūdrādidinacaryākramābhyām strīśūdrādidinacaryākramebhyaḥ
Genitivestrīśūdrādidinacaryākramasya strīśūdrādidinacaryākramayoḥ strīśūdrādidinacaryākramāṇām
Locativestrīśūdrādidinacaryākrame strīśūdrādidinacaryākramayoḥ strīśūdrādidinacaryākrameṣu

Compound strīśūdrādidinacaryākrama -

Adverb -strīśūdrādidinacaryākramam -strīśūdrādidinacaryākramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria