सुबन्तावली ?स्त्रीशूद्रादिदिनचर्याक्रम

Roma

पुमान्एकद्विबहु
प्रथमास्त्रीशूद्रादिदिनचर्याक्रमः स्त्रीशूद्रादिदिनचर्याक्रमौ स्त्रीशूद्रादिदिनचर्याक्रमाः
सम्बोधनम्स्त्रीशूद्रादिदिनचर्याक्रम स्त्रीशूद्रादिदिनचर्याक्रमौ स्त्रीशूद्रादिदिनचर्याक्रमाः
द्वितीयास्त्रीशूद्रादिदिनचर्याक्रमम् स्त्रीशूद्रादिदिनचर्याक्रमौ स्त्रीशूद्रादिदिनचर्याक्रमान्
तृतीयास्त्रीशूद्रादिदिनचर्याक्रमेण स्त्रीशूद्रादिदिनचर्याक्रमाभ्याम् स्त्रीशूद्रादिदिनचर्याक्रमैः स्त्रीशूद्रादिदिनचर्याक्रमेभिः
चतुर्थीस्त्रीशूद्रादिदिनचर्याक्रमाय स्त्रीशूद्रादिदिनचर्याक्रमाभ्याम् स्त्रीशूद्रादिदिनचर्याक्रमेभ्यः
पञ्चमीस्त्रीशूद्रादिदिनचर्याक्रमात् स्त्रीशूद्रादिदिनचर्याक्रमाभ्याम् स्त्रीशूद्रादिदिनचर्याक्रमेभ्यः
षष्ठीस्त्रीशूद्रादिदिनचर्याक्रमस्य स्त्रीशूद्रादिदिनचर्याक्रमयोः स्त्रीशूद्रादिदिनचर्याक्रमाणाम्
सप्तमीस्त्रीशूद्रादिदिनचर्याक्रमे स्त्रीशूद्रादिदिनचर्याक्रमयोः स्त्रीशूद्रादिदिनचर्याक्रमेषु

समास स्त्रीशूद्रादिदिनचर्याक्रम

अव्यय ॰स्त्रीशूद्रादिदिनचर्याक्रमम् ॰स्त्रीशूद्रादिदिनचर्याक्रमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria