Declension table of ?strīśauṇḍa

Deva

MasculineSingularDualPlural
Nominativestrīśauṇḍaḥ strīśauṇḍau strīśauṇḍāḥ
Vocativestrīśauṇḍa strīśauṇḍau strīśauṇḍāḥ
Accusativestrīśauṇḍam strīśauṇḍau strīśauṇḍān
Instrumentalstrīśauṇḍena strīśauṇḍābhyām strīśauṇḍaiḥ strīśauṇḍebhiḥ
Dativestrīśauṇḍāya strīśauṇḍābhyām strīśauṇḍebhyaḥ
Ablativestrīśauṇḍāt strīśauṇḍābhyām strīśauṇḍebhyaḥ
Genitivestrīśauṇḍasya strīśauṇḍayoḥ strīśauṇḍānām
Locativestrīśauṇḍe strīśauṇḍayoḥ strīśauṇḍeṣu

Compound strīśauṇḍa -

Adverb -strīśauṇḍam -strīśauṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria