सुबन्तावली ?स्त्रीशौण्ड

Roma

पुमान्एकद्विबहु
प्रथमास्त्रीशौण्डः स्त्रीशौण्डौ स्त्रीशौण्डाः
सम्बोधनम्स्त्रीशौण्ड स्त्रीशौण्डौ स्त्रीशौण्डाः
द्वितीयास्त्रीशौण्डम् स्त्रीशौण्डौ स्त्रीशौण्डान्
तृतीयास्त्रीशौण्डेन स्त्रीशौण्डाभ्याम् स्त्रीशौण्डैः स्त्रीशौण्डेभिः
चतुर्थीस्त्रीशौण्डाय स्त्रीशौण्डाभ्याम् स्त्रीशौण्डेभ्यः
पञ्चमीस्त्रीशौण्डात् स्त्रीशौण्डाभ्याम् स्त्रीशौण्डेभ्यः
षष्ठीस्त्रीशौण्डस्य स्त्रीशौण्डयोः स्त्रीशौण्डानाम्
सप्तमीस्त्रीशौण्डे स्त्रीशौण्डयोः स्त्रीशौण्डेषु

समास स्त्रीशौण्ड

अव्यय ॰स्त्रीशौण्डम् ॰स्त्रीशौण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria