Declension table of strīsvabhāva

Deva

MasculineSingularDualPlural
Nominativestrīsvabhāvaḥ strīsvabhāvau strīsvabhāvāḥ
Vocativestrīsvabhāva strīsvabhāvau strīsvabhāvāḥ
Accusativestrīsvabhāvam strīsvabhāvau strīsvabhāvān
Instrumentalstrīsvabhāvena strīsvabhāvābhyām strīsvabhāvaiḥ
Dativestrīsvabhāvāya strīsvabhāvābhyām strīsvabhāvebhyaḥ
Ablativestrīsvabhāvāt strīsvabhāvābhyām strīsvabhāvebhyaḥ
Genitivestrīsvabhāvasya strīsvabhāvayoḥ strīsvabhāvānām
Locativestrīsvabhāve strīsvabhāvayoḥ strīsvabhāveṣu

Compound strīsvabhāva -

Adverb -strīsvabhāvam -strīsvabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria