सुबन्तावली ?स्त्रीस्वभाव

Roma

पुमान्एकद्विबहु
प्रथमास्त्रीस्वभावः स्त्रीस्वभावौ स्त्रीस्वभावाः
सम्बोधनम्स्त्रीस्वभाव स्त्रीस्वभावौ स्त्रीस्वभावाः
द्वितीयास्त्रीस्वभावम् स्त्रीस्वभावौ स्त्रीस्वभावान्
तृतीयास्त्रीस्वभावेन स्त्रीस्वभावाभ्याम् स्त्रीस्वभावैः स्त्रीस्वभावेभिः
चतुर्थीस्त्रीस्वभावाय स्त्रीस्वभावाभ्याम् स्त्रीस्वभावेभ्यः
पञ्चमीस्त्रीस्वभावात् स्त्रीस्वभावाभ्याम् स्त्रीस्वभावेभ्यः
षष्ठीस्त्रीस्वभावस्य स्त्रीस्वभावयोः स्त्रीस्वभावानाम्
सप्तमीस्त्रीस्वभावे स्त्रीस्वभावयोः स्त्रीस्वभावेषु

समास स्त्रीस्वभाव

अव्यय ॰स्त्रीस्वभावम् ॰स्त्रीस्वभावात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria