Declension table of ?strīpuṃyoga

Deva

MasculineSingularDualPlural
Nominativestrīpuṃyogaḥ strīpuṃyogau strīpuṃyogāḥ
Vocativestrīpuṃyoga strīpuṃyogau strīpuṃyogāḥ
Accusativestrīpuṃyogam strīpuṃyogau strīpuṃyogān
Instrumentalstrīpuṃyogeṇa strīpuṃyogābhyām strīpuṃyogaiḥ strīpuṃyogebhiḥ
Dativestrīpuṃyogāya strīpuṃyogābhyām strīpuṃyogebhyaḥ
Ablativestrīpuṃyogāt strīpuṃyogābhyām strīpuṃyogebhyaḥ
Genitivestrīpuṃyogasya strīpuṃyogayoḥ strīpuṃyogāṇām
Locativestrīpuṃyoge strīpuṃyogayoḥ strīpuṃyogeṣu

Compound strīpuṃyoga -

Adverb -strīpuṃyogam -strīpuṃyogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria