सुबन्तावली ?स्त्रीपुंयोग

Roma

पुमान्एकद्विबहु
प्रथमास्त्रीपुंयोगः स्त्रीपुंयोगौ स्त्रीपुंयोगाः
सम्बोधनम्स्त्रीपुंयोग स्त्रीपुंयोगौ स्त्रीपुंयोगाः
द्वितीयास्त्रीपुंयोगम् स्त्रीपुंयोगौ स्त्रीपुंयोगान्
तृतीयास्त्रीपुंयोगेण स्त्रीपुंयोगाभ्याम् स्त्रीपुंयोगैः स्त्रीपुंयोगेभिः
चतुर्थीस्त्रीपुंयोगाय स्त्रीपुंयोगाभ्याम् स्त्रीपुंयोगेभ्यः
पञ्चमीस्त्रीपुंयोगात् स्त्रीपुंयोगाभ्याम् स्त्रीपुंयोगेभ्यः
षष्ठीस्त्रीपुंयोगस्य स्त्रीपुंयोगयोः स्त्रीपुंयोगाणाम्
सप्तमीस्त्रीपुंयोगे स्त्रीपुंयोगयोः स्त्रीपुंयोगेषु

समास स्त्रीपुंयोग

अव्यय ॰स्त्रीपुंयोगम् ॰स्त्रीपुंयोगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria