Declension table of ?strīdevata

Deva

MasculineSingularDualPlural
Nominativestrīdevataḥ strīdevatau strīdevatāḥ
Vocativestrīdevata strīdevatau strīdevatāḥ
Accusativestrīdevatam strīdevatau strīdevatān
Instrumentalstrīdevatena strīdevatābhyām strīdevataiḥ strīdevatebhiḥ
Dativestrīdevatāya strīdevatābhyām strīdevatebhyaḥ
Ablativestrīdevatāt strīdevatābhyām strīdevatebhyaḥ
Genitivestrīdevatasya strīdevatayoḥ strīdevatānām
Locativestrīdevate strīdevatayoḥ strīdevateṣu

Compound strīdevata -

Adverb -strīdevatam -strīdevatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria