सुबन्तावली ?स्त्रीदेवत

Roma

पुमान्एकद्विबहु
प्रथमास्त्रीदेवतः स्त्रीदेवतौ स्त्रीदेवताः
सम्बोधनम्स्त्रीदेवत स्त्रीदेवतौ स्त्रीदेवताः
द्वितीयास्त्रीदेवतम् स्त्रीदेवतौ स्त्रीदेवतान्
तृतीयास्त्रीदेवतेन स्त्रीदेवताभ्याम् स्त्रीदेवतैः स्त्रीदेवतेभिः
चतुर्थीस्त्रीदेवताय स्त्रीदेवताभ्याम् स्त्रीदेवतेभ्यः
पञ्चमीस्त्रीदेवतात् स्त्रीदेवताभ्याम् स्त्रीदेवतेभ्यः
षष्ठीस्त्रीदेवतस्य स्त्रीदेवतयोः स्त्रीदेवतानाम्
सप्तमीस्त्रीदेवते स्त्रीदेवतयोः स्त्रीदेवतेषु

समास स्त्रीदेवत

अव्यय ॰स्त्रीदेवतम् ॰स्त्रीदेवतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria