Declension table of ?strībhṛtya

Deva

MasculineSingularDualPlural
Nominativestrībhṛtyaḥ strībhṛtyau strībhṛtyāḥ
Vocativestrībhṛtya strībhṛtyau strībhṛtyāḥ
Accusativestrībhṛtyam strībhṛtyau strībhṛtyān
Instrumentalstrībhṛtyena strībhṛtyābhyām strībhṛtyaiḥ strībhṛtyebhiḥ
Dativestrībhṛtyāya strībhṛtyābhyām strībhṛtyebhyaḥ
Ablativestrībhṛtyāt strībhṛtyābhyām strībhṛtyebhyaḥ
Genitivestrībhṛtyasya strībhṛtyayoḥ strībhṛtyānām
Locativestrībhṛtye strībhṛtyayoḥ strībhṛtyeṣu

Compound strībhṛtya -

Adverb -strībhṛtyam -strībhṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria