सुबन्तावली ?स्त्रीभृत्य

Roma

पुमान्एकद्विबहु
प्रथमास्त्रीभृत्यः स्त्रीभृत्यौ स्त्रीभृत्याः
सम्बोधनम्स्त्रीभृत्य स्त्रीभृत्यौ स्त्रीभृत्याः
द्वितीयास्त्रीभृत्यम् स्त्रीभृत्यौ स्त्रीभृत्यान्
तृतीयास्त्रीभृत्येन स्त्रीभृत्याभ्याम् स्त्रीभृत्यैः स्त्रीभृत्येभिः
चतुर्थीस्त्रीभृत्याय स्त्रीभृत्याभ्याम् स्त्रीभृत्येभ्यः
पञ्चमीस्त्रीभृत्यात् स्त्रीभृत्याभ्याम् स्त्रीभृत्येभ्यः
षष्ठीस्त्रीभृत्यस्य स्त्रीभृत्ययोः स्त्रीभृत्यानाम्
सप्तमीस्त्रीभृत्ये स्त्रीभृत्ययोः स्त्रीभृत्येषु

समास स्त्रीभृत्य

अव्यय ॰स्त्रीभृत्यम् ॰स्त्रीभृत्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria