Declension table of ?strīṣakha

Deva

MasculineSingularDualPlural
Nominativestrīṣakhaḥ strīṣakhau strīṣakhāḥ
Vocativestrīṣakha strīṣakhau strīṣakhāḥ
Accusativestrīṣakham strīṣakhau strīṣakhān
Instrumentalstrīṣakheṇa strīṣakhābhyām strīṣakhaiḥ strīṣakhebhiḥ
Dativestrīṣakhāya strīṣakhābhyām strīṣakhebhyaḥ
Ablativestrīṣakhāt strīṣakhābhyām strīṣakhebhyaḥ
Genitivestrīṣakhasya strīṣakhayoḥ strīṣakhāṇām
Locativestrīṣakhe strīṣakhayoḥ strīṣakheṣu

Compound strīṣakha -

Adverb -strīṣakham -strīṣakhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria