सुबन्तावली ?स्त्रीषख

Roma

पुमान्एकद्विबहु
प्रथमास्त्रीषखः स्त्रीषखौ स्त्रीषखाः
सम्बोधनम्स्त्रीषख स्त्रीषखौ स्त्रीषखाः
द्वितीयास्त्रीषखम् स्त्रीषखौ स्त्रीषखान्
तृतीयास्त्रीषखेण स्त्रीषखाभ्याम् स्त्रीषखैः स्त्रीषखेभिः
चतुर्थीस्त्रीषखाय स्त्रीषखाभ्याम् स्त्रीषखेभ्यः
पञ्चमीस्त्रीषखात् स्त्रीषखाभ्याम् स्त्रीषखेभ्यः
षष्ठीस्त्रीषखस्य स्त्रीषखयोः स्त्रीषखाणाम्
सप्तमीस्त्रीषखे स्त्रीषखयोः स्त्रीषखेषु

समास स्त्रीषख

अव्यय ॰स्त्रीषखम् ॰स्त्रीषखात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria