Declension table of ?stomavṛddhi

Deva

FeminineSingularDualPlural
Nominativestomavṛddhiḥ stomavṛddhī stomavṛddhayaḥ
Vocativestomavṛddhe stomavṛddhī stomavṛddhayaḥ
Accusativestomavṛddhim stomavṛddhī stomavṛddhīḥ
Instrumentalstomavṛddhyā stomavṛddhibhyām stomavṛddhibhiḥ
Dativestomavṛddhyai stomavṛddhaye stomavṛddhibhyām stomavṛddhibhyaḥ
Ablativestomavṛddhyāḥ stomavṛddheḥ stomavṛddhibhyām stomavṛddhibhyaḥ
Genitivestomavṛddhyāḥ stomavṛddheḥ stomavṛddhyoḥ stomavṛddhīnām
Locativestomavṛddhyām stomavṛddhau stomavṛddhyoḥ stomavṛddhiṣu

Compound stomavṛddhi -

Adverb -stomavṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria