सुबन्तावली ?स्तोमवृद्धि

Roma

स्त्रीएकद्विबहु
प्रथमास्तोमवृद्धिः स्तोमवृद्धी स्तोमवृद्धयः
सम्बोधनम्स्तोमवृद्धे स्तोमवृद्धी स्तोमवृद्धयः
द्वितीयास्तोमवृद्धिम् स्तोमवृद्धी स्तोमवृद्धीः
तृतीयास्तोमवृद्ध्या स्तोमवृद्धिभ्याम् स्तोमवृद्धिभिः
चतुर्थीस्तोमवृद्ध्यै स्तोमवृद्धये स्तोमवृद्धिभ्याम् स्तोमवृद्धिभ्यः
पञ्चमीस्तोमवृद्ध्याः स्तोमवृद्धेः स्तोमवृद्धिभ्याम् स्तोमवृद्धिभ्यः
षष्ठीस्तोमवृद्ध्याः स्तोमवृद्धेः स्तोमवृद्ध्योः स्तोमवृद्धीनाम्
सप्तमीस्तोमवृद्ध्याम् स्तोमवृद्धौ स्तोमवृद्ध्योः स्तोमवृद्धिषु

समास स्तोमवृद्धि

अव्यय ॰स्तोमवृद्धि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria