Declension table of ?stokonmiṣat

Deva

MasculineSingularDualPlural
Nominativestokonmiṣan stokonmiṣantau stokonmiṣantaḥ
Vocativestokonmiṣan stokonmiṣantau stokonmiṣantaḥ
Accusativestokonmiṣantam stokonmiṣantau stokonmiṣataḥ
Instrumentalstokonmiṣatā stokonmiṣadbhyām stokonmiṣadbhiḥ
Dativestokonmiṣate stokonmiṣadbhyām stokonmiṣadbhyaḥ
Ablativestokonmiṣataḥ stokonmiṣadbhyām stokonmiṣadbhyaḥ
Genitivestokonmiṣataḥ stokonmiṣatoḥ stokonmiṣatām
Locativestokonmiṣati stokonmiṣatoḥ stokonmiṣatsu

Compound stokonmiṣat -

Adverb -stokonmiṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria