सुबन्तावली ?स्तोकोन्मिषत्

Roma

पुमान्एकद्विबहु
प्रथमास्तोकोन्मिषन् स्तोकोन्मिषन्तौ स्तोकोन्मिषन्तः
सम्बोधनम्स्तोकोन्मिषन् स्तोकोन्मिषन्तौ स्तोकोन्मिषन्तः
द्वितीयास्तोकोन्मिषन्तम् स्तोकोन्मिषन्तौ स्तोकोन्मिषतः
तृतीयास्तोकोन्मिषता स्तोकोन्मिषद्भ्याम् स्तोकोन्मिषद्भिः
चतुर्थीस्तोकोन्मिषते स्तोकोन्मिषद्भ्याम् स्तोकोन्मिषद्भ्यः
पञ्चमीस्तोकोन्मिषतः स्तोकोन्मिषद्भ्याम् स्तोकोन्मिषद्भ्यः
षष्ठीस्तोकोन्मिषतः स्तोकोन्मिषतोः स्तोकोन्मिषताम्
सप्तमीस्तोकोन्मिषति स्तोकोन्मिषतोः स्तोकोन्मिषत्सु

समास स्तोकोन्मिषत्

अव्यय ॰स्तोकोन्मिषन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria