Declension table of ?sthūrīpṛṣṭha

Deva

MasculineSingularDualPlural
Nominativesthūrīpṛṣṭhaḥ sthūrīpṛṣṭhau sthūrīpṛṣṭhāḥ
Vocativesthūrīpṛṣṭha sthūrīpṛṣṭhau sthūrīpṛṣṭhāḥ
Accusativesthūrīpṛṣṭham sthūrīpṛṣṭhau sthūrīpṛṣṭhān
Instrumentalsthūrīpṛṣṭhena sthūrīpṛṣṭhābhyām sthūrīpṛṣṭhaiḥ sthūrīpṛṣṭhebhiḥ
Dativesthūrīpṛṣṭhāya sthūrīpṛṣṭhābhyām sthūrīpṛṣṭhebhyaḥ
Ablativesthūrīpṛṣṭhāt sthūrīpṛṣṭhābhyām sthūrīpṛṣṭhebhyaḥ
Genitivesthūrīpṛṣṭhasya sthūrīpṛṣṭhayoḥ sthūrīpṛṣṭhānām
Locativesthūrīpṛṣṭhe sthūrīpṛṣṭhayoḥ sthūrīpṛṣṭheṣu

Compound sthūrīpṛṣṭha -

Adverb -sthūrīpṛṣṭham -sthūrīpṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria