सुबन्तावली ?स्थूरीपृष्ठ

Roma

पुमान्एकद्विबहु
प्रथमास्थूरीपृष्ठः स्थूरीपृष्ठौ स्थूरीपृष्ठाः
सम्बोधनम्स्थूरीपृष्ठ स्थूरीपृष्ठौ स्थूरीपृष्ठाः
द्वितीयास्थूरीपृष्ठम् स्थूरीपृष्ठौ स्थूरीपृष्ठान्
तृतीयास्थूरीपृष्ठेन स्थूरीपृष्ठाभ्याम् स्थूरीपृष्ठैः स्थूरीपृष्ठेभिः
चतुर्थीस्थूरीपृष्ठाय स्थूरीपृष्ठाभ्याम् स्थूरीपृष्ठेभ्यः
पञ्चमीस्थूरीपृष्ठात् स्थूरीपृष्ठाभ्याम् स्थूरीपृष्ठेभ्यः
षष्ठीस्थूरीपृष्ठस्य स्थूरीपृष्ठयोः स्थूरीपृष्ठानाम्
सप्तमीस्थूरीपृष्ठे स्थूरीपृष्ठयोः स्थूरीपृष्ठेषु

समास स्थूरीपृष्ठ

अव्यय ॰स्थूरीपृष्ठम् ॰स्थूरीपृष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria