Declension table of ?sthūlatara

Deva

MasculineSingularDualPlural
Nominativesthūlataraḥ sthūlatarau sthūlatarāḥ
Vocativesthūlatara sthūlatarau sthūlatarāḥ
Accusativesthūlataram sthūlatarau sthūlatarān
Instrumentalsthūlatareṇa sthūlatarābhyām sthūlataraiḥ sthūlatarebhiḥ
Dativesthūlatarāya sthūlatarābhyām sthūlatarebhyaḥ
Ablativesthūlatarāt sthūlatarābhyām sthūlatarebhyaḥ
Genitivesthūlatarasya sthūlatarayoḥ sthūlatarāṇām
Locativesthūlatare sthūlatarayoḥ sthūlatareṣu

Compound sthūlatara -

Adverb -sthūlataram -sthūlatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria