सुबन्तावली ?स्थूलतर

Roma

पुमान्एकद्विबहु
प्रथमास्थूलतरः स्थूलतरौ स्थूलतराः
सम्बोधनम्स्थूलतर स्थूलतरौ स्थूलतराः
द्वितीयास्थूलतरम् स्थूलतरौ स्थूलतरान्
तृतीयास्थूलतरेण स्थूलतराभ्याम् स्थूलतरैः स्थूलतरेभिः
चतुर्थीस्थूलतराय स्थूलतराभ्याम् स्थूलतरेभ्यः
पञ्चमीस्थूलतरात् स्थूलतराभ्याम् स्थूलतरेभ्यः
षष्ठीस्थूलतरस्य स्थूलतरयोः स्थूलतराणाम्
सप्तमीस्थूलतरे स्थूलतरयोः स्थूलतरेषु

समास स्थूलतर

अव्यय ॰स्थूलतरम् ॰स्थूलतरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria