Declension table of ?sthūlambhaviṣṇu

Deva

MasculineSingularDualPlural
Nominativesthūlambhaviṣṇuḥ sthūlambhaviṣṇū sthūlambhaviṣṇavaḥ
Vocativesthūlambhaviṣṇo sthūlambhaviṣṇū sthūlambhaviṣṇavaḥ
Accusativesthūlambhaviṣṇum sthūlambhaviṣṇū sthūlambhaviṣṇūn
Instrumentalsthūlambhaviṣṇunā sthūlambhaviṣṇubhyām sthūlambhaviṣṇubhiḥ
Dativesthūlambhaviṣṇave sthūlambhaviṣṇubhyām sthūlambhaviṣṇubhyaḥ
Ablativesthūlambhaviṣṇoḥ sthūlambhaviṣṇubhyām sthūlambhaviṣṇubhyaḥ
Genitivesthūlambhaviṣṇoḥ sthūlambhaviṣṇvoḥ sthūlambhaviṣṇūnām
Locativesthūlambhaviṣṇau sthūlambhaviṣṇvoḥ sthūlambhaviṣṇuṣu

Compound sthūlambhaviṣṇu -

Adverb -sthūlambhaviṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria