सुबन्तावली ?स्थूलम्भविष्णु

Roma

पुमान्एकद्विबहु
प्रथमास्थूलम्भविष्णुः स्थूलम्भविष्णू स्थूलम्भविष्णवः
सम्बोधनम्स्थूलम्भविष्णो स्थूलम्भविष्णू स्थूलम्भविष्णवः
द्वितीयास्थूलम्भविष्णुम् स्थूलम्भविष्णू स्थूलम्भविष्णून्
तृतीयास्थूलम्भविष्णुना स्थूलम्भविष्णुभ्याम् स्थूलम्भविष्णुभिः
चतुर्थीस्थूलम्भविष्णवे स्थूलम्भविष्णुभ्याम् स्थूलम्भविष्णुभ्यः
पञ्चमीस्थूलम्भविष्णोः स्थूलम्भविष्णुभ्याम् स्थूलम्भविष्णुभ्यः
षष्ठीस्थूलम्भविष्णोः स्थूलम्भविष्ण्वोः स्थूलम्भविष्णूनाम्
सप्तमीस्थूलम्भविष्णौ स्थूलम्भविष्ण्वोः स्थूलम्भविष्णुषु

समास स्थूलम्भविष्णु

अव्यय ॰स्थूलम्भविष्णु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria