Declension table of ?sthūlakāṣṭhadah

Deva

MasculineSingularDualPlural
Nominativesthūlakāṣṭhadhak sthūlakāṣṭhadahau sthūlakāṣṭhadahaḥ
Vocativesthūlakāṣṭhadhak sthūlakāṣṭhadahau sthūlakāṣṭhadahaḥ
Accusativesthūlakāṣṭhadaham sthūlakāṣṭhadahau sthūlakāṣṭhadahaḥ
Instrumentalsthūlakāṣṭhadahā sthūlakāṣṭhadhagbhyām sthūlakāṣṭhadhagbhiḥ
Dativesthūlakāṣṭhadahe sthūlakāṣṭhadhagbhyām sthūlakāṣṭhadhagbhyaḥ
Ablativesthūlakāṣṭhadahaḥ sthūlakāṣṭhadhagbhyām sthūlakāṣṭhadhagbhyaḥ
Genitivesthūlakāṣṭhadahaḥ sthūlakāṣṭhadahoḥ sthūlakāṣṭhadahām
Locativesthūlakāṣṭhadahi sthūlakāṣṭhadahoḥ sthūlakāṣṭhadhakṣu

Compound sthūlakāṣṭhadhak -

Adverb -sthūlakāṣṭhadhak

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria