सुबन्तावली ?स्थूलकाष्ठदह्

Roma

पुमान्एकद्विबहु
प्रथमास्थूलकाष्ठधक् स्थूलकाष्ठदहौ स्थूलकाष्ठदहः
सम्बोधनम्स्थूलकाष्ठधक् स्थूलकाष्ठदहौ स्थूलकाष्ठदहः
द्वितीयास्थूलकाष्ठदहम् स्थूलकाष्ठदहौ स्थूलकाष्ठदहः
तृतीयास्थूलकाष्ठदहा स्थूलकाष्ठधग्भ्याम् स्थूलकाष्ठधग्भिः
चतुर्थीस्थूलकाष्ठदहे स्थूलकाष्ठधग्भ्याम् स्थूलकाष्ठधग्भ्यः
पञ्चमीस्थूलकाष्ठदहः स्थूलकाष्ठधग्भ्याम् स्थूलकाष्ठधग्भ्यः
षष्ठीस्थूलकाष्ठदहः स्थूलकाष्ठदहोः स्थूलकाष्ठदहाम्
सप्तमीस्थूलकाष्ठदहि स्थूलकाष्ठदहोः स्थूलकाष्ठधक्षु

समास स्थूलकाष्ठधक्

अव्यय ॰स्थूलकाष्ठधक्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria