Declension table of ?sthūlakṣveḍa

Deva

MasculineSingularDualPlural
Nominativesthūlakṣveḍaḥ sthūlakṣveḍau sthūlakṣveḍāḥ
Vocativesthūlakṣveḍa sthūlakṣveḍau sthūlakṣveḍāḥ
Accusativesthūlakṣveḍam sthūlakṣveḍau sthūlakṣveḍān
Instrumentalsthūlakṣveḍena sthūlakṣveḍābhyām sthūlakṣveḍaiḥ sthūlakṣveḍebhiḥ
Dativesthūlakṣveḍāya sthūlakṣveḍābhyām sthūlakṣveḍebhyaḥ
Ablativesthūlakṣveḍāt sthūlakṣveḍābhyām sthūlakṣveḍebhyaḥ
Genitivesthūlakṣveḍasya sthūlakṣveḍayoḥ sthūlakṣveḍānām
Locativesthūlakṣveḍe sthūlakṣveḍayoḥ sthūlakṣveḍeṣu

Compound sthūlakṣveḍa -

Adverb -sthūlakṣveḍam -sthūlakṣveḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria