सुबन्तावली ?स्थूलक्ष्वेड

Roma

पुमान्एकद्विबहु
प्रथमास्थूलक्ष्वेडः स्थूलक्ष्वेडौ स्थूलक्ष्वेडाः
सम्बोधनम्स्थूलक्ष्वेड स्थूलक्ष्वेडौ स्थूलक्ष्वेडाः
द्वितीयास्थूलक्ष्वेडम् स्थूलक्ष्वेडौ स्थूलक्ष्वेडान्
तृतीयास्थूलक्ष्वेडेन स्थूलक्ष्वेडाभ्याम् स्थूलक्ष्वेडैः स्थूलक्ष्वेडेभिः
चतुर्थीस्थूलक्ष्वेडाय स्थूलक्ष्वेडाभ्याम् स्थूलक्ष्वेडेभ्यः
पञ्चमीस्थूलक्ष्वेडात् स्थूलक्ष्वेडाभ्याम् स्थूलक्ष्वेडेभ्यः
षष्ठीस्थूलक्ष्वेडस्य स्थूलक्ष्वेडयोः स्थूलक्ष्वेडानाम्
सप्तमीस्थूलक्ष्वेडे स्थूलक्ष्वेडयोः स्थूलक्ष्वेडेषु

समास स्थूलक्ष्वेड

अव्यय ॰स्थूलक्ष्वेडम् ॰स्थूलक्ष्वेडात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria