Declension table of ?sthūladatta

Deva

MasculineSingularDualPlural
Nominativesthūladattaḥ sthūladattau sthūladattāḥ
Vocativesthūladatta sthūladattau sthūladattāḥ
Accusativesthūladattam sthūladattau sthūladattān
Instrumentalsthūladattena sthūladattābhyām sthūladattaiḥ sthūladattebhiḥ
Dativesthūladattāya sthūladattābhyām sthūladattebhyaḥ
Ablativesthūladattāt sthūladattābhyām sthūladattebhyaḥ
Genitivesthūladattasya sthūladattayoḥ sthūladattānām
Locativesthūladatte sthūladattayoḥ sthūladatteṣu

Compound sthūladatta -

Adverb -sthūladattam -sthūladattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria