सुबन्तावली ?स्थूलदत्त

Roma

पुमान्एकद्विबहु
प्रथमास्थूलदत्तः स्थूलदत्तौ स्थूलदत्ताः
सम्बोधनम्स्थूलदत्त स्थूलदत्तौ स्थूलदत्ताः
द्वितीयास्थूलदत्तम् स्थूलदत्तौ स्थूलदत्तान्
तृतीयास्थूलदत्तेन स्थूलदत्ताभ्याम् स्थूलदत्तैः स्थूलदत्तेभिः
चतुर्थीस्थूलदत्ताय स्थूलदत्ताभ्याम् स्थूलदत्तेभ्यः
पञ्चमीस्थूलदत्तात् स्थूलदत्ताभ्याम् स्थूलदत्तेभ्यः
षष्ठीस्थूलदत्तस्य स्थूलदत्तयोः स्थूलदत्तानाम्
सप्तमीस्थूलदत्ते स्थूलदत्तयोः स्थूलदत्तेषु

समास स्थूलदत्त

अव्यय ॰स्थूलदत्तम् ॰स्थूलदत्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria