Declension table of ?sthūlāsthūla

Deva

MasculineSingularDualPlural
Nominativesthūlāsthūlaḥ sthūlāsthūlau sthūlāsthūlāḥ
Vocativesthūlāsthūla sthūlāsthūlau sthūlāsthūlāḥ
Accusativesthūlāsthūlam sthūlāsthūlau sthūlāsthūlān
Instrumentalsthūlāsthūlena sthūlāsthūlābhyām sthūlāsthūlaiḥ sthūlāsthūlebhiḥ
Dativesthūlāsthūlāya sthūlāsthūlābhyām sthūlāsthūlebhyaḥ
Ablativesthūlāsthūlāt sthūlāsthūlābhyām sthūlāsthūlebhyaḥ
Genitivesthūlāsthūlasya sthūlāsthūlayoḥ sthūlāsthūlānām
Locativesthūlāsthūle sthūlāsthūlayoḥ sthūlāsthūleṣu

Compound sthūlāsthūla -

Adverb -sthūlāsthūlam -sthūlāsthūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria