सुबन्तावली ?स्थूलास्थूल

Roma

पुमान्एकद्विबहु
प्रथमास्थूलास्थूलः स्थूलास्थूलौ स्थूलास्थूलाः
सम्बोधनम्स्थूलास्थूल स्थूलास्थूलौ स्थूलास्थूलाः
द्वितीयास्थूलास्थूलम् स्थूलास्थूलौ स्थूलास्थूलान्
तृतीयास्थूलास्थूलेन स्थूलास्थूलाभ्याम् स्थूलास्थूलैः स्थूलास्थूलेभिः
चतुर्थीस्थूलास्थूलाय स्थूलास्थूलाभ्याम् स्थूलास्थूलेभ्यः
पञ्चमीस्थूलास्थूलात् स्थूलास्थूलाभ्याम् स्थूलास्थूलेभ्यः
षष्ठीस्थूलास्थूलस्य स्थूलास्थूलयोः स्थूलास्थूलानाम्
सप्तमीस्थूलास्थूले स्थूलास्थूलयोः स्थूलास्थूलेषु

समास स्थूलास्थूल

अव्यय ॰स्थूलास्थूलम् ॰स्थूलास्थूलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria