Declension table of ?sthūlāṣṭīva

Deva

MasculineSingularDualPlural
Nominativesthūlāṣṭīvaḥ sthūlāṣṭīvau sthūlāṣṭīvāḥ
Vocativesthūlāṣṭīva sthūlāṣṭīvau sthūlāṣṭīvāḥ
Accusativesthūlāṣṭīvam sthūlāṣṭīvau sthūlāṣṭīvān
Instrumentalsthūlāṣṭīvena sthūlāṣṭīvābhyām sthūlāṣṭīvaiḥ sthūlāṣṭīvebhiḥ
Dativesthūlāṣṭīvāya sthūlāṣṭīvābhyām sthūlāṣṭīvebhyaḥ
Ablativesthūlāṣṭīvāt sthūlāṣṭīvābhyām sthūlāṣṭīvebhyaḥ
Genitivesthūlāṣṭīvasya sthūlāṣṭīvayoḥ sthūlāṣṭīvānām
Locativesthūlāṣṭīve sthūlāṣṭīvayoḥ sthūlāṣṭīveṣu

Compound sthūlāṣṭīva -

Adverb -sthūlāṣṭīvam -sthūlāṣṭīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria