सुबन्तावली ?स्थूलाष्टीव

Roma

पुमान्एकद्विबहु
प्रथमास्थूलाष्टीवः स्थूलाष्टीवौ स्थूलाष्टीवाः
सम्बोधनम्स्थूलाष्टीव स्थूलाष्टीवौ स्थूलाष्टीवाः
द्वितीयास्थूलाष्टीवम् स्थूलाष्टीवौ स्थूलाष्टीवान्
तृतीयास्थूलाष्टीवेन स्थूलाष्टीवाभ्याम् स्थूलाष्टीवैः स्थूलाष्टीवेभिः
चतुर्थीस्थूलाष्टीवाय स्थूलाष्टीवाभ्याम् स्थूलाष्टीवेभ्यः
पञ्चमीस्थूलाष्टीवात् स्थूलाष्टीवाभ्याम् स्थूलाष्टीवेभ्यः
षष्ठीस्थूलाष्टीवस्य स्थूलाष्टीवयोः स्थूलाष्टीवानाम्
सप्तमीस्थूलाष्टीवे स्थूलाष्टीवयोः स्थूलाष्टीवेषु

समास स्थूलाष्टीव

अव्यय ॰स्थूलाष्टीवम् ॰स्थूलाष्टीवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria