Declension table of ?sthūlaṣaṭpada

Deva

MasculineSingularDualPlural
Nominativesthūlaṣaṭpadaḥ sthūlaṣaṭpadau sthūlaṣaṭpadāḥ
Vocativesthūlaṣaṭpada sthūlaṣaṭpadau sthūlaṣaṭpadāḥ
Accusativesthūlaṣaṭpadam sthūlaṣaṭpadau sthūlaṣaṭpadān
Instrumentalsthūlaṣaṭpadena sthūlaṣaṭpadābhyām sthūlaṣaṭpadaiḥ sthūlaṣaṭpadebhiḥ
Dativesthūlaṣaṭpadāya sthūlaṣaṭpadābhyām sthūlaṣaṭpadebhyaḥ
Ablativesthūlaṣaṭpadāt sthūlaṣaṭpadābhyām sthūlaṣaṭpadebhyaḥ
Genitivesthūlaṣaṭpadasya sthūlaṣaṭpadayoḥ sthūlaṣaṭpadānām
Locativesthūlaṣaṭpade sthūlaṣaṭpadayoḥ sthūlaṣaṭpadeṣu

Compound sthūlaṣaṭpada -

Adverb -sthūlaṣaṭpadam -sthūlaṣaṭpadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria