सुबन्तावली ?स्थूलषट्पद

Roma

पुमान्एकद्विबहु
प्रथमास्थूलषट्पदः स्थूलषट्पदौ स्थूलषट्पदाः
सम्बोधनम्स्थूलषट्पद स्थूलषट्पदौ स्थूलषट्पदाः
द्वितीयास्थूलषट्पदम् स्थूलषट्पदौ स्थूलषट्पदान्
तृतीयास्थूलषट्पदेन स्थूलषट्पदाभ्याम् स्थूलषट्पदैः स्थूलषट्पदेभिः
चतुर्थीस्थूलषट्पदाय स्थूलषट्पदाभ्याम् स्थूलषट्पदेभ्यः
पञ्चमीस्थूलषट्पदात् स्थूलषट्पदाभ्याम् स्थूलषट्पदेभ्यः
षष्ठीस्थूलषट्पदस्य स्थूलषट्पदयोः स्थूलषट्पदानाम्
सप्तमीस्थूलषट्पदे स्थूलषट्पदयोः स्थूलषट्पदेषु

समास स्थूलषट्पद

अव्यय ॰स्थूलषट्पदम् ॰स्थूलषट्पदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria