Declension table of ?sthityatikrānti

Deva

FeminineSingularDualPlural
Nominativesthityatikrāntiḥ sthityatikrāntī sthityatikrāntayaḥ
Vocativesthityatikrānte sthityatikrāntī sthityatikrāntayaḥ
Accusativesthityatikrāntim sthityatikrāntī sthityatikrāntīḥ
Instrumentalsthityatikrāntyā sthityatikrāntibhyām sthityatikrāntibhiḥ
Dativesthityatikrāntyai sthityatikrāntaye sthityatikrāntibhyām sthityatikrāntibhyaḥ
Ablativesthityatikrāntyāḥ sthityatikrānteḥ sthityatikrāntibhyām sthityatikrāntibhyaḥ
Genitivesthityatikrāntyāḥ sthityatikrānteḥ sthityatikrāntyoḥ sthityatikrāntīnām
Locativesthityatikrāntyām sthityatikrāntau sthityatikrāntyoḥ sthityatikrāntiṣu

Compound sthityatikrānti -

Adverb -sthityatikrānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria