सुबन्तावली ?स्थित्यतिक्रान्ति

Roma

स्त्रीएकद्विबहु
प्रथमास्थित्यतिक्रान्तिः स्थित्यतिक्रान्ती स्थित्यतिक्रान्तयः
सम्बोधनम्स्थित्यतिक्रान्ते स्थित्यतिक्रान्ती स्थित्यतिक्रान्तयः
द्वितीयास्थित्यतिक्रान्तिम् स्थित्यतिक्रान्ती स्थित्यतिक्रान्तीः
तृतीयास्थित्यतिक्रान्त्या स्थित्यतिक्रान्तिभ्याम् स्थित्यतिक्रान्तिभिः
चतुर्थीस्थित्यतिक्रान्त्यै स्थित्यतिक्रान्तये स्थित्यतिक्रान्तिभ्याम् स्थित्यतिक्रान्तिभ्यः
पञ्चमीस्थित्यतिक्रान्त्याः स्थित्यतिक्रान्तेः स्थित्यतिक्रान्तिभ्याम् स्थित्यतिक्रान्तिभ्यः
षष्ठीस्थित्यतिक्रान्त्याः स्थित्यतिक्रान्तेः स्थित्यतिक्रान्त्योः स्थित्यतिक्रान्तीनाम्
सप्तमीस्थित्यतिक्रान्त्याम् स्थित्यतिक्रान्तौ स्थित्यतिक्रान्त्योः स्थित्यतिक्रान्तिषु

समास स्थित्यतिक्रान्ति

अव्यय ॰स्थित्यतिक्रान्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria