Declension table of ?sthirīkartavya

Deva

MasculineSingularDualPlural
Nominativesthirīkartavyaḥ sthirīkartavyau sthirīkartavyāḥ
Vocativesthirīkartavya sthirīkartavyau sthirīkartavyāḥ
Accusativesthirīkartavyam sthirīkartavyau sthirīkartavyān
Instrumentalsthirīkartavyena sthirīkartavyābhyām sthirīkartavyaiḥ sthirīkartavyebhiḥ
Dativesthirīkartavyāya sthirīkartavyābhyām sthirīkartavyebhyaḥ
Ablativesthirīkartavyāt sthirīkartavyābhyām sthirīkartavyebhyaḥ
Genitivesthirīkartavyasya sthirīkartavyayoḥ sthirīkartavyānām
Locativesthirīkartavye sthirīkartavyayoḥ sthirīkartavyeṣu

Compound sthirīkartavya -

Adverb -sthirīkartavyam -sthirīkartavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria