सुबन्तावली ?स्थिरीकर्तव्य

Roma

पुमान्एकद्विबहु
प्रथमास्थिरीकर्तव्यः स्थिरीकर्तव्यौ स्थिरीकर्तव्याः
सम्बोधनम्स्थिरीकर्तव्य स्थिरीकर्तव्यौ स्थिरीकर्तव्याः
द्वितीयास्थिरीकर्तव्यम् स्थिरीकर्तव्यौ स्थिरीकर्तव्यान्
तृतीयास्थिरीकर्तव्येन स्थिरीकर्तव्याभ्याम् स्थिरीकर्तव्यैः स्थिरीकर्तव्येभिः
चतुर्थीस्थिरीकर्तव्याय स्थिरीकर्तव्याभ्याम् स्थिरीकर्तव्येभ्यः
पञ्चमीस्थिरीकर्तव्यात् स्थिरीकर्तव्याभ्याम् स्थिरीकर्तव्येभ्यः
षष्ठीस्थिरीकर्तव्यस्य स्थिरीकर्तव्ययोः स्थिरीकर्तव्यानाम्
सप्तमीस्थिरीकर्तव्ये स्थिरीकर्तव्ययोः स्थिरीकर्तव्येषु

समास स्थिरीकर्तव्य

अव्यय ॰स्थिरीकर्तव्यम् ॰स्थिरीकर्तव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria